Original

विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः ।शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम् ॥ २५ ॥

Segmented

विषयो व्यथते राजन् सर्वः स स्थाणु-जङ्गमः शस्त्र-प्रताप-तप्तानाम् मज्जा सीदति देहिनाम्

Analysis

Word Lemma Parse
विषयो विषय pos=n,g=m,c=1,n=s
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
pos=i
स्थाणु स्थाणु pos=a,comp=y
जङ्गमः जङ्गम pos=a,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
प्रताप प्रताप pos=n,comp=y
तप्तानाम् तप् pos=va,g=m,c=6,n=p,f=part
मज्जा मज्जन् pos=n,g=m,c=1,n=s
सीदति सद् pos=v,p=3,n=s,l=lat
देहिनाम् देहिन् pos=n,g=m,c=6,n=p