Original

अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ ।तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च ॥ २४ ॥

Segmented

अभिप्रयाताम् समितिम् ज्ञात्वा ये प्रतियान्ति अथ तेषाम् स्पन्दन्ति गात्राणि योधानाम् विषयस्य च

Analysis

Word Lemma Parse
अभिप्रयाताम् अभिप्रया pos=va,g=f,c=2,n=s,f=part
समितिम् समिति pos=n,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
ये यद् pos=n,g=m,c=1,n=p
प्रतियान्ति प्रतिया pos=v,p=3,n=p,l=lat
अथ अथ pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
स्पन्दन्ति स्पन्द् pos=v,p=3,n=p,l=lat
गात्राणि गात्र pos=n,g=n,c=1,n=p
योधानाम् योध pos=n,g=m,c=6,n=p
विषयस्य विषय pos=n,g=m,c=6,n=s
pos=i