Original

संसर्पणाद्धि सेनाया भयं भीरून्प्रबाधते ।वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति ॥ २३ ॥

Segmented

संसर्पणात् हि सेनाया भयम् भीरून् प्रबाधते वज्राद् इव प्रज्वलिताद् इयम् क्व नु पतिष्यति

Analysis

Word Lemma Parse
संसर्पणात् संसर्पण pos=n,g=n,c=5,n=s
हि हि pos=i
सेनाया सेना pos=n,g=f,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
भीरून् भीरु pos=a,g=m,c=2,n=p
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat
वज्राद् वज्र pos=n,g=m,c=5,n=s
इव इव pos=i
प्रज्वलिताद् प्रज्वल् pos=va,g=m,c=5,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
क्व क्व pos=i
नु नु pos=i
पतिष्यति पत् pos=v,p=3,n=s,l=lrt