Original

संनिपातो न गन्तव्यः शक्ये सति कथंचन ।सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते ॥ २२ ॥

Segmented

संनिपातो न गन्तव्यः शक्ये सति कथंचन सान्त्व-भेद-प्रदानानाम् युद्धम् उत्तरम् उच्यते

Analysis

Word Lemma Parse
संनिपातो संनिपात pos=n,g=m,c=1,n=s
pos=i
गन्तव्यः गम् pos=va,g=m,c=1,n=s,f=krtya
शक्ये शक्य pos=a,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
कथंचन कथंचन pos=i
सान्त्व सान्त्व pos=n,comp=y
भेद भेद pos=n,comp=y
प्रदानानाम् प्रदान pos=n,g=n,c=6,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
उत्तरम् उत्तर pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat