Original

परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः ।अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम् ॥ २० ॥

Segmented

परस्पर-ज्ञाः संहृष्टाः त्यक्त-प्राणाः सु निश्चिताः अपि पञ्चाशतिः शूरा मृद्नन्ति पर-वाहिनीम्

Analysis

Word Lemma Parse
परस्पर परस्पर pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
त्यक्त त्यज् pos=va,comp=y,f=part
प्राणाः प्राण pos=n,g=m,c=1,n=p
सु सु pos=i
निश्चिताः निश्चि pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
पञ्चाशतिः पञ्चाशति pos=n,g=f,c=1,n=s
शूरा शूर pos=n,g=m,c=1,n=p
मृद्नन्ति मृद् pos=v,p=3,n=p,l=lat
पर पर pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s