Original

भग्ना इत्येव भज्यन्ते विद्वांसोऽपि नकारणम् ।उदारसारा महती रुरुसंघोपमा चमूः ॥ १९ ॥

Segmented

भग्ना इति एव भज्यन्ते विद्वांसो ऽपि न कारणम् उदार-सारा महती रुरु-संघ-उपमा चमूः

Analysis

Word Lemma Parse
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
एव एव pos=i
भज्यन्ते भञ्ज् pos=v,p=3,n=p,l=lat
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i
कारणम् कारण pos=n,g=n,c=2,n=s
उदार उदार pos=a,comp=y
सारा सार pos=n,g=f,c=1,n=s
महती महत् pos=a,g=f,c=1,n=s
रुरु रुरु pos=n,comp=y
संघ संघ pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s