Original

शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः ।धैर्यं चाविशते योधान्विजयस्य मुखं तु तत् ॥ १४ ॥

Segmented

शब्दाः स्पर्शाः तथा गन्धा विचरन्ति मनः-प्रियाः धैर्यम् च आविशते योधान् विजयस्य मुखम् तु तत्

Analysis

Word Lemma Parse
शब्दाः शब्द pos=n,g=m,c=1,n=p
स्पर्शाः स्पर्श pos=n,g=m,c=1,n=p
तथा तथा pos=i
गन्धा गन्ध pos=n,g=m,c=1,n=p
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
मनः मनस् pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
pos=i
आविशते आविश् pos=v,p=3,n=s,l=lat
योधान् योध pos=n,g=m,c=2,n=p
विजयस्य विजय pos=n,g=m,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s