Original

शुश्रूषवश्चानभिमानिनश्च परस्परं सौहृदमास्थिताश्च ।येषां योधाः शौचमनुष्ठिताश्च जयस्यैतद्भाविनो रूपमाहुः ॥ १३ ॥

Segmented

शुश्रूषवः च अनभिमानिन् च परस्परम् सौहृदम् आस्थिताः च येषाम् योधाः शौचम् अनुष्ठिताः च जयस्य एतत् भाविनो रूपम् आहुः

Analysis

Word Lemma Parse
शुश्रूषवः शुश्रूषु pos=a,g=m,c=1,n=p
pos=i
अनभिमानिन् अनभिमानिन् pos=a,g=m,c=1,n=p
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
योधाः योध pos=n,g=m,c=1,n=p
शौचम् शौच pos=n,g=n,c=2,n=s
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part
pos=i
जयस्य जय pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
भाविनो भाविन् pos=a,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit