Original

शस्त्रैः पत्रैः कवचैः केतुभिश्च सुभानुभिर्मुखवर्णैश्च यूनाम् ।भ्राजिष्मती दुष्प्रतिप्रेक्षणीया येषां चमूस्तेऽभिभवन्ति शत्रून् ॥ १२ ॥

Segmented

शस्त्रैः पत्रैः कवचैः केतुभिः च सु भानुभिः मुख-वर्णैः च यूनाम् भ्राजिष्मती दुष्प्रतिप्रेक्षणीया येषाम् चमूः ते ऽभिभवन्ति शत्रून्

Analysis

Word Lemma Parse
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
पत्रैः पत्त्र pos=n,g=n,c=3,n=p
कवचैः कवच pos=n,g=n,c=3,n=p
केतुभिः केतु pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
भानुभिः भानु pos=n,g=m,c=3,n=p
मुख मुख pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
pos=i
यूनाम् युवन् pos=n,g=m,c=6,n=p
भ्राजिष्मती भ्राजिष्मत् pos=a,g=f,c=1,n=s
दुष्प्रतिप्रेक्षणीया दुष्प्रतिप्रेक्षणीय pos=a,g=f,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
चमूः चमू pos=n,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽभिभवन्ति अभिभू pos=v,p=3,n=p,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p