Original

मङ्गल्यशब्दाः शकुना वदन्ति हंसाः क्रौञ्चाः शतपत्राश्च चाषाः ।हृष्टा योधाः सत्त्ववन्तो भवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥ ११ ॥

Segmented

मङ्गल्य-शब्दाः शकुना वदन्ति हंसाः क्रौञ्चाः शतपत्त्राः च चाषाः हृष्टा योधाः सत्त्ववन्तो भवन्ति जयस्य एतत् भाविनो रूपम् आहुः

Analysis

Word Lemma Parse
मङ्गल्य मङ्गल्य pos=a,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
शकुना शकुन pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
हंसाः हंस pos=n,g=m,c=1,n=p
क्रौञ्चाः क्रौञ्च pos=n,g=m,c=1,n=p
शतपत्त्राः शतपत्त्र pos=n,g=m,c=1,n=p
pos=i
चाषाः चाष pos=n,g=m,c=1,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
योधाः योध pos=n,g=m,c=1,n=p
सत्त्ववन्तो सत्त्ववत् pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
जयस्य जय pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
भाविनो भाविन् pos=a,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit