Original

इष्टा मृगाः पृष्ठतो वामतश्च संप्रस्थितानां च गमिष्यतां च ।जिघांसतां दक्षिणाः सिद्धिमाहुर्ये त्वग्रतस्ते प्रतिषेधयन्ति ॥ १० ॥

Segmented

इष्टा मृगाः पृष्ठतो वामतस् च सम्प्रस्थितानाम् च गमिष्यताम् च जिघांसताम् दक्षिणाः सिद्धिम् आहुः ये तु अग्रतस् ते प्रतिषेधयन्ति

Analysis

Word Lemma Parse
इष्टा इष् pos=va,g=m,c=1,n=p,f=part
मृगाः मृग pos=n,g=m,c=1,n=p
पृष्ठतो पृष्ठतस् pos=i
वामतस् वामतस् pos=i
pos=i
सम्प्रस्थितानाम् सम्प्रस्था pos=va,g=m,c=6,n=p,f=part
pos=i
गमिष्यताम् गम् pos=va,g=m,c=6,n=p,f=part
pos=i
जिघांसताम् जिघांस् pos=va,g=m,c=6,n=p,f=part
दक्षिणाः दक्षिण pos=a,g=m,c=1,n=p
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अग्रतस् अग्रतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रतिषेधयन्ति प्रतिषेधय् pos=v,p=3,n=p,l=lat