Original

युधिष्ठिर उवाच ।जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ ।पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच जैत्र्या वा कानि रूपाणि भवन्ति पुरुष-ऋषभ पृतनायाः प्रशस्तानि तानि इह इच्छामि वेदितुम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जैत्र्या जैत्र pos=a,g=f,c=6,n=s
वा वा pos=i
कानि pos=n,g=n,c=1,n=p
रूपाणि रूप pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पृतनायाः पृतना pos=n,g=f,c=6,n=s
प्रशस्तानि प्रशंस् pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=2,n=p
इह इह pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi