Original

मेघस्वनाः क्रुद्धमुखाः केचित्करभनिस्वनाः ।जिह्मनासानुजङ्घाश्च दूरगा दूरपातिनः ॥ ९ ॥

Segmented

मेघ-स्वनाः क्रुध्-मुखाः केचित् करभ-निस्वनाः जिह्म-नासा-अनुजङ्घाः च दूर-गाः दूर-पातिनः

Analysis

Word Lemma Parse
मेघ मेघ pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
क्रुध् क्रुध् pos=va,comp=y,f=part
मुखाः मुख pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
करभ करभ pos=n,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
जिह्म जिह्म pos=a,comp=y
नासा नासा pos=n,comp=y
अनुजङ्घाः अनुजङ्घ pos=n,g=m,c=1,n=p
pos=i
दूर दूर pos=a,comp=y
गाः pos=a,g=m,c=1,n=p
दूर दूर pos=a,comp=y
पातिनः पातिन् pos=a,g=m,c=1,n=p