Original

मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथापरे ।प्रवादिनः सुचण्डाश्च क्रोधिनः किंनरीस्वनाः ॥ ८ ॥

Segmented

मृग-स्वराः द्वीपि-नेत्राः ऋषभ-अक्षाः तथा अपरे प्रवादिनः सु चण्डाः च क्रोधिनः किन्नरी-स्वनाः

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
स्वराः स्वर pos=n,g=m,c=1,n=p
द्वीपि द्वीपिन् pos=n,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
ऋषभ ऋषभ pos=n,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
प्रवादिनः प्रवादिन् pos=a,g=m,c=1,n=p
सु सु pos=i
चण्डाः चण्ड pos=a,g=m,c=1,n=p
pos=i
क्रोधिनः क्रोधिन् pos=a,g=m,c=1,n=p
किन्नरी किंनरी pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p