Original

सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः ।पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः ॥ ७ ॥

Segmented

सिंह-शार्दूल-वाच्-नेत्राः सिंह-शार्दूल-गामिनः पारावत-कुलिङ्ग-अक्षाः सर्वे शूराः प्रमाथिनः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
वाच् वाच् pos=n,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p
पारावत पारावत pos=n,comp=y
कुलिङ्ग कुलिङ्ग pos=n,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
प्रमाथिनः प्रमाथिन् pos=a,g=m,c=1,n=p