Original

सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः ।प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु ॥ ६ ॥

Segmented

सर्वत्र शूरा जायन्ते महासत्त्वा महा-बलाः प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु

Analysis

Word Lemma Parse
सर्वत्र सर्वत्र pos=i
शूरा शूर pos=n,g=m,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
महासत्त्वा महासत्त्व pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
प्राय प्राय pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
समुद्दिष्टो समुद्दिश् pos=va,g=m,c=1,n=s,f=part
लक्षणानि लक्षण pos=n,g=n,c=2,n=p
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot