Original

सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्युशीनराः ।प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः ॥ ४ ॥

Segmented

सर्व-शस्त्रेषु कुशलाः सत्त्ववन्तो हि उशीनराः प्राच्या मातङ्ग-युद्धेषु कुशलाः शठ-योधिनः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
शस्त्रेषु शस्त्र pos=n,g=n,c=7,n=p
कुशलाः कुशल pos=a,g=m,c=1,n=p
सत्त्ववन्तो सत्त्ववत् pos=a,g=m,c=1,n=p
हि हि pos=i
उशीनराः उशीनर pos=n,g=m,c=1,n=p
प्राच्या प्राच्य pos=a,g=m,c=1,n=p
मातङ्ग मातंग pos=n,comp=y
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
कुशलाः कुशल pos=a,g=m,c=1,n=p
शठ शठ pos=a,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p