Original

गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः ।आभीरवः सुबलिनस्तद्बलं सर्वपारगम् ॥ ३ ॥

Segmented

गान्धाराः सिन्धुसौवीरा नखर-प्रास-योधिनः आभीरवः सु बलिनः तद्-बलम् सर्व-पारगम्

Analysis

Word Lemma Parse
गान्धाराः गान्धार pos=n,g=m,c=1,n=p
सिन्धुसौवीरा सिन्धुसौवीर pos=n,g=m,c=1,n=p
नखर नखर pos=n,comp=y
प्रास प्रास pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
आभीरवः आभीरु pos=n,g=m,c=1,n=p
सु सु pos=i
बलिनः बलिन् pos=a,g=m,c=1,n=p
तद् तद् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
पारगम् पारग pos=a,g=n,c=1,n=s