Original

अधार्मिका भिन्नवृत्ताः साध्वेवैषां पराभवः ।एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः ॥ २० ॥

Segmented

अधार्मिका भिन्न-वृत्ताः साधु एव एषाम् पराभवः एवम् एव प्रकुप्यन्ति राज्ञो अपि एते हि अभीक्ष्णशस्

Analysis

Word Lemma Parse
अधार्मिका अधार्मिक pos=a,g=m,c=1,n=p
भिन्न भिद् pos=va,comp=y,f=part
वृत्ताः वृत्त pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=1,n=s
एव एव pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पराभवः पराभव pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
एव एव pos=i
प्रकुप्यन्ति प्रकुप् pos=v,p=3,n=p,l=lat
राज्ञो राजन् pos=n,g=m,c=6,n=s
अपि अपि pos=i
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
अभीक्ष्णशस् अभीक्ष्णशस् pos=i