Original

भीष्म उवाच ।यथाचरितमेवात्र शस्त्रपत्रं विधीयते ।आचारादेव पुरुषस्तथा कर्मसु वर्तते ॥ २ ॥

Segmented

भीष्म उवाच यथा आचरितम् एव अत्र शस्त्र-पत्त्रम् विधीयते आचाराद् एव पुरुषः तथा कर्मसु वर्तते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
अत्र अत्र pos=i
शस्त्र शस्त्र pos=n,comp=y
पत्त्रम् पत्त्र pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
आचाराद् आचार pos=n,g=m,c=5,n=s
एव एव pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तथा तथा pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat