Original

त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः ।पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते ॥ १९ ॥

Segmented

त्यक्तात्मानः सर्व एते अन्त्यजा हि अनिवर्तिन् पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति च अपि ते

Analysis

Word Lemma Parse
त्यक्तात्मानः त्यक्तात्मन् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
अन्त्यजा अन्त्यज pos=n,g=m,c=1,n=p
हि हि pos=i
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=1,n=p
पुरस्कार्याः पुरस्कृ pos=va,g=m,c=1,n=p,f=krtya
सदा सदा pos=i
सैन्ये सैन्य pos=n,g=n,c=7,n=s
हन्यन्ते हन् pos=v,p=3,n=p,l=lat
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p