Original

उग्रस्वना मन्युमन्तो युद्धेष्वारावसारिणः ।अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शिनः ॥ १८ ॥

Segmented

उग्र-स्वनाः मन्युमन्तो युद्धेषु आराव-सारिन् अधर्म-ज्ञ-अवलिप्ताः च घोरा रौद्र-प्रदर्शिन्

Analysis

Word Lemma Parse
उग्र उग्र pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
मन्युमन्तो मन्युमत् pos=a,g=m,c=1,n=p
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
आराव आराव pos=n,comp=y
सारिन् सारिन् pos=a,g=m,c=1,n=p
अधर्म अधर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
अवलिप्ताः अवलिप् pos=va,g=m,c=1,n=p,f=part
pos=i
घोरा घोर pos=a,g=m,c=1,n=p
रौद्र रौद्र pos=a,comp=y
प्रदर्शिन् प्रदर्शिन् pos=a,g=m,c=1,n=p