Original

उद्वृत्ताश्चैव सुग्रीवा विनता विहगा इव ।पिण्डशीर्षाहिवक्त्राश्च वृषदंशमुखा इव ॥ १७ ॥

Segmented

उद्वृत्ताः च एव सु ग्रीवाः विनता विहगा इव पिण्ड-शीर्ष-अहि-वक्त्राः च वृषदंश-मुखाः इव

Analysis

Word Lemma Parse
उद्वृत्ताः उद्वृत् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
सु सु pos=i
ग्रीवाः ग्रीवा pos=n,g=m,c=1,n=p
विनता विनम् pos=va,g=m,c=1,n=p,f=part
विहगा विहग pos=n,g=m,c=1,n=p
इव इव pos=i
पिण्ड पिण्ड pos=n,comp=y
शीर्ष शीर्ष pos=n,comp=y
अहि अहि pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
वृषदंश वृषदंश pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
इव इव pos=i