Original

दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः ।उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः ॥ १६ ॥

Segmented

दीप्त-स्फुटित-केशान्ताः स्थूल-पार्श्व-हनु-मुखाः उन्नत-अंसाः पृथु-ग्रीवाः विकटाः स्थूल-पिण्डिका

Analysis

Word Lemma Parse
दीप्त दीप् pos=va,comp=y,f=part
स्फुटित स्फुट् pos=va,comp=y,f=part
केशान्ताः केशान्त pos=n,g=m,c=1,n=p
स्थूल स्थूल pos=a,comp=y
पार्श्व पार्श्व pos=n,comp=y
हनु हनु pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
उन्नत उन्नम् pos=va,comp=y,f=part
अंसाः अंस pos=n,g=m,c=1,n=p
पृथु पृथु pos=a,comp=y
ग्रीवाः ग्रीवा pos=n,g=m,c=1,n=p
विकटाः विकट pos=a,g=m,c=1,n=p
स्थूल स्थूल pos=a,comp=y
पिण्डिका पिण्डिका pos=n,g=m,c=1,n=p