Original

प्रविशन्त्यतिवेगेन संपरायेऽभ्युपस्थिते ।वारणा इव संमत्तास्ते भवन्ति दुरासदाः ॥ १५ ॥

Segmented

प्रविशन्ति अति वेगेन संपराये ऽभ्युपस्थिते वारणा इव संमत्ताः ते भवन्ति दुरासदाः

Analysis

Word Lemma Parse
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
अति अति pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
संपराये सम्पराय pos=n,g=m,c=7,n=s
ऽभ्युपस्थिते अभ्युपस्था pos=va,g=m,c=7,n=s,f=part
वारणा वारण pos=n,g=m,c=1,n=p
इव इव pos=i
संमत्ताः सम्मद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
दुरासदाः दुरासद pos=a,g=m,c=1,n=p