Original

जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च ।वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसंतताः ॥ १४ ॥

Segmented

जिह्म-अक्षाः प्रललाटाः च निर्मांस-हनवः ऽपि च वक्र-बाहु-अङ्गुलि-सक्ताः कृशा धमनिसंतताः

Analysis

Word Lemma Parse
जिह्म जिह्म pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
प्रललाटाः प्रललाट pos=a,g=m,c=1,n=p
pos=i
निर्मांस निर्मांस pos=a,comp=y
हनवः हनु pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i
वक्र वक्र pos=a,comp=y
बाहु बाहु pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
सक्ताः सञ्ज् pos=va,g=m,c=1,n=p,f=part
कृशा कृश pos=a,g=m,c=1,n=p
धमनिसंतताः धमनिसंतत pos=a,g=m,c=1,n=p