Original

गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः ।नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः ॥ १३ ॥

Segmented

गम्भीर-अक्षाः निःसृत-अक्षाः पिङ्गला भ्रुकुटी-मुखाः नकुल-अक्षाः तथा च एव सर्वे शूरासः तनुत्यज्

Analysis

Word Lemma Parse
गम्भीर गम्भीर pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
निःसृत निःसृ pos=va,comp=y,f=part
अक्षाः अक्ष pos=n,g=m,c=1,n=p
पिङ्गला पिङ्गल pos=a,g=m,c=1,n=p
भ्रुकुटी भ्रुकुटि pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
नकुल नकुल pos=n,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
शूरासः शूर pos=n,g=m,c=1,n=p
तनुत्यज् तनुत्यज् pos=a,g=m,c=1,n=p