Original

सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः ।प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च ॥ १२ ॥

Segmented

सु संहताः प्रतनवो व्यूढ-उरस्काः सु संस्थिताः प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च

Analysis

Word Lemma Parse
सु सु pos=i
संहताः संहन् pos=va,g=m,c=1,n=p,f=part
प्रतनवो प्रतनु pos=a,g=m,c=1,n=p
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्काः उरस्क pos=n,g=m,c=1,n=p
सु सु pos=i
संस्थिताः संस्था pos=va,g=m,c=1,n=p,f=part
प्रवादितेन प्रवादय् pos=va,g=n,c=3,n=s,f=part
नृत्यन्ति नृत् pos=v,p=3,n=p,l=lat
हृष्यन्ति हृष् pos=v,p=3,n=p,l=lat
कलहेषु कलह pos=n,g=n,c=7,n=p
pos=i