Original

गोधानिमीलिताः केचिन्मृदुप्रकृतयोऽपि च ।तुरंगगतिनिर्घोषास्ते नराः पारयिष्णवः ॥ ११ ॥

Segmented

गोधा-निमीलिताः केचिन् मृदु-प्रकृतयः ऽपि च तुरङ्ग-गति-निर्घोषाः ते नराः पारयिष्णवः

Analysis

Word Lemma Parse
गोधा गोधा pos=n,comp=y
निमीलिताः निमीलय् pos=va,g=m,c=1,n=p,f=part
केचिन् कश्चित् pos=n,g=m,c=1,n=p
मृदु मृदु pos=a,comp=y
प्रकृतयः प्रकृति pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i
तुरङ्ग तुरंग pos=n,comp=y
गति गति pos=n,comp=y
निर्घोषाः निर्घोष pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
पारयिष्णवः पारयिष्णु pos=a,g=m,c=1,n=p