Original

बिडालकुब्जास्तनवस्तनुकेशास्तनुत्वचः ।शूराश्चपलचित्ताश्च ते भवन्ति दुरासदाः ॥ १० ॥

Segmented

बिडाल-कुब्जाः तनवः तनु-केशाः तनु-त्वच् शूरासः चपल-चित्ताः च ते भवन्ति दुरासदाः

Analysis

Word Lemma Parse
बिडाल बिडाल pos=n,comp=y
कुब्जाः कुब्ज pos=a,g=m,c=1,n=p
तनवः तनु pos=a,g=m,c=1,n=p
तनु तनु pos=a,comp=y
केशाः केश pos=n,g=m,c=1,n=p
तनु तनु pos=a,comp=y
त्वच् त्वच् pos=n,g=m,c=1,n=p
शूरासः शूर pos=n,g=m,c=1,n=p
चपल चपल pos=a,comp=y
चित्ताः चित्त pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
दुरासदाः दुरासद pos=a,g=m,c=1,n=p