Original

युधिष्ठिर उवाच ।किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत ।किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप ॥ १ ॥

Segmented

युधिष्ठिर उवाच किंशीलाः किंसमुत्थानाः कथंरूपाः च भारत किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किंशीलाः किंशील pos=a,g=m,c=1,n=p
किंसमुत्थानाः किंसमुत्थान pos=a,g=m,c=1,n=p
कथंरूपाः कथंरूप pos=a,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
किंसंनाहाः किंसंनाह pos=a,g=m,c=1,n=p
कथंशस्त्रा कथंशस्त्र pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
संयुगे संयुग pos=n,g=n,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s