Original

ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः ।फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः ।अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः ॥ ८ ॥

Segmented

ऋष्टीः तोमराः खड्गा निशिताः च परश्वधाः फलकानि अथ चर्माणि प्रतिक्ᄆप् अनेकशस् अभिनीतानि शस्त्राणि योधाः च कृत-निश्रमाः

Analysis

Word Lemma Parse
ऋष्टीः ऋष्टि pos=n,g=f,c=1,n=p
तोमराः तोमर pos=n,g=m,c=1,n=p
खड्गा खड्ग pos=n,g=m,c=1,n=p
निशिताः निशा pos=va,g=m,c=1,n=p,f=part
pos=i
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
फलकानि फलक pos=n,g=n,c=1,n=p
अथ अथ pos=i
चर्माणि चर्मन् pos=n,g=n,c=1,n=p
प्रतिक्ᄆप् प्रतिक्ᄆप् pos=va,g=n,c=1,n=p,f=krtya
अनेकशस् अनेकशस् pos=i
अभिनीतानि अभिनी pos=va,g=n,c=1,n=p,f=part
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
pos=i
कृत कृ pos=va,comp=y,f=part
निश्रमाः निश्रम pos=n,g=m,c=1,n=p