Original

शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः ।नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते ॥ ७ ॥

Segmented

शित-पीतानि शस्त्राणि संनाहाः पीत-लोहिताः नाना रञ्जन-रञ्ज् स्युः पताकाः केतवः च ते

Analysis

Word Lemma Parse
शित शा pos=va,comp=y,f=part
पीतानि पा pos=va,g=n,c=1,n=p,f=part
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
संनाहाः संनाह pos=n,g=m,c=1,n=p
पीत पीत pos=a,comp=y
लोहिताः लोहित pos=a,g=m,c=1,n=p
नाना नाना pos=i
रञ्जन रञ्जन pos=n,comp=y
रञ्ज् रञ्ज् pos=va,g=f,c=1,n=p,f=part
स्युः अस् pos=v,p=3,n=p,l=vidhilin
पताकाः पताका pos=n,g=f,c=1,n=p
केतवः केतु pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p