Original

गजानां पार्श्वचर्माणि गोवृषाजगराणि च ।शल्यकङ्कटलोहानि तनुत्राणि मतानि च ॥ ६ ॥

Segmented

गजानाम् पार्श्व-चर्मा गोवृष-अजगरानि च शल्य-कङ्कट-लोहानि तनुत्राणि मतानि च

Analysis

Word Lemma Parse
गजानाम् गज pos=n,g=m,c=6,n=p
पार्श्व पार्श्व pos=n,comp=y
चर्मा चर्मन् pos=n,g=n,c=1,n=p
गोवृष गोवृष pos=n,comp=y
अजगरानि अजगर pos=n,g=n,c=1,n=p
pos=i
शल्य शल्य pos=n,comp=y
कङ्कट कङ्कट pos=n,comp=y
लोहानि लोह pos=n,g=n,c=1,n=p
तनुत्राणि तनुत्र pos=n,g=n,c=1,n=p
मतानि मन् pos=va,g=n,c=1,n=p,f=part
pos=i