Original

अमित्रा एव राजानं भेदेनोपचरन्त्युत ।तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते ॥ ५ ॥

Segmented

अमित्रा एव राजानम् भेदेन उपचरन्ति उत ताम् राजा निकृतिम् जानन् यथा अमित्रान् प्रबाधते

Analysis

Word Lemma Parse
अमित्रा अमित्र pos=n,g=m,c=1,n=p
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भेदेन भेद pos=n,g=m,c=3,n=s
उपचरन्ति उपचर् pos=v,p=3,n=p,l=lat
उत उत pos=i
ताम् तद् pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निकृतिम् निकृति pos=n,g=f,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat