Original

आगतं नो मित्रबलं प्रहरध्वमभीतवत् ।शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम् ॥ ४६ ॥

Segmented

आगतम् नो मित्र-बलम् प्रहरध्वम् अभीत-वत् शब्दवन्तो ऽनुधावेयुः कुर्वन्तो भैरवम् रवम्

Analysis

Word Lemma Parse
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
नो मद् pos=n,g=,c=6,n=p
मित्र मित्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
प्रहरध्वम् प्रहृ pos=v,p=2,n=p,l=lot
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
शब्दवन्तो शब्दवत् pos=a,g=m,c=1,n=p
ऽनुधावेयुः अनुधाव् pos=v,p=3,n=p,l=vidhilin
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
भैरवम् भैरव pos=a,g=m,c=2,n=s
रवम् रव pos=n,g=m,c=2,n=s