Original

संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ।सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥ ४४ ॥

Segmented

संहतान् योधयेद् अल्पान् कामम् विस्तारयेद् बहून् सूचीमुखम् अनीकम् स्याद् अल्पानाम् बहुभिः सह

Analysis

Word Lemma Parse
संहतान् संहन् pos=va,g=m,c=2,n=p,f=part
योधयेद् योधय् pos=v,p=3,n=s,l=vidhilin
अल्पान् अल्प pos=a,g=m,c=2,n=p
कामम् कामम् pos=i
विस्तारयेद् विस्तारय् pos=v,p=3,n=s,l=vidhilin
बहून् बहु pos=a,g=m,c=2,n=p
सूचीमुखम् सूचीमुख pos=n,g=n,c=1,n=s
अनीकम् अनीक pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अल्पानाम् अल्प pos=a,g=m,c=6,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i