Original

ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः ।ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः ॥ ४२ ॥

Segmented

ये पुरस्ताद् अभिमताः सत्त्ववन्तो मनस्विनः ते पूर्वम् अभिवर्तेरन् तान् अन्वग् इतरे

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
पुरस्ताद् पुरस्तात् pos=i
अभिमताः अभिमन् pos=va,g=m,c=1,n=p,f=part
सत्त्ववन्तो सत्त्ववत् pos=a,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
अभिवर्तेरन् अभिवृत् pos=v,p=3,n=p,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
अन्वग् इतर pos=n,g=m,c=1,n=p
इतरे जन pos=n,g=m,c=1,n=p