Original

परेषां प्रतिघातार्थं पदातीनां च गूहनम् ।अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः ॥ ४१ ॥

Segmented

परेषाम् प्रतिघात-अर्थम् पदातीनाम् च गूहनम् अपि हि अस्मिन् परे गृद्धा भवेयुः ये पुरोगमाः

Analysis

Word Lemma Parse
परेषाम् पर pos=n,g=m,c=6,n=p
प्रतिघात प्रतिघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
pos=i
गूहनम् गूहन pos=n,g=n,c=1,n=s
अपि अपि pos=i
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
परे पर pos=n,g=m,c=1,n=p
गृद्धा गृध् pos=va,g=m,c=1,n=p,f=part
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p