Original

अग्रतः पुरुषानीकमसिचर्मवतां भवेत् ।पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ॥ ४० ॥

Segmented

अग्रतः पुरुष-अनीकम् असि-चर्मवत् भवेत् पृष्ठतः शकट-अनीकम् कलत्रम् मध्यतस् तथा

Analysis

Word Lemma Parse
अग्रतः अग्रतस् pos=i
पुरुष पुरुष pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
असि असि pos=n,comp=y
चर्मवत् चर्मवत् pos=a,g=m,c=6,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पृष्ठतः पृष्ठतस् pos=i
शकट शकट pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
कलत्रम् कलत्र pos=n,g=n,c=1,n=s
मध्यतस् मध्यतस् pos=i
तथा तथा pos=i