Original

उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत ।जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् ॥ ४ ॥

Segmented

उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत जानन् वक्राम् न सेवेत प्रतिबाधेत च आगताम्

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=f,c=1,n=d
प्रज्ञे प्रज्ञा pos=n,g=f,c=1,n=d
वेदितव्ये विद् pos=va,g=f,c=1,n=d,f=krtya
ऋज्वी ऋजु pos=a,g=f,c=1,n=s
वक्रा वक्र pos=a,g=f,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
वक्राम् वक्र pos=a,g=f,c=2,n=s
pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
प्रतिबाधेत प्रतिबाध् pos=v,p=3,n=s,l=vidhilin
pos=i
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part