Original

एवं संशप्तशपथाः समभित्यक्तजीविताः ।अमित्रवाहिनीं वीराः संप्रगाहन्त्यभीरवः ॥ ३९ ॥

Segmented

एवम् संशप्-शपथाः समभित्यज्-जीविताः अमित्र-वाहिनीम् वीराः सम्प्रगाहन्ति अभीरवः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संशप् संशप् pos=va,comp=y,f=part
शपथाः शपथ pos=n,g=m,c=1,n=p
समभित्यज् समभित्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p
अमित्र अमित्र pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
वीराः वीर pos=n,g=m,c=1,n=p
सम्प्रगाहन्ति सम्प्रगाह् pos=v,p=3,n=p,l=lat
अभीरवः अभीरु pos=a,g=m,c=1,n=p