Original

ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः ।जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥ ३८ ॥

Segmented

ते वयम् स्वर्गम् इच्छन्तः संग्रामे त्यक्त-जीविताः जयन्तो वध्यमाना वा प्राप्तुम् अर्हाम सत्-गतिम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
इच्छन्तः इष् pos=va,g=m,c=1,n=p,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p
जयन्तो जि pos=va,g=m,c=1,n=p,f=part
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
प्राप्तुम् प्राप् pos=vi
अर्हाम अर्ह् pos=v,p=1,n=p,l=lot
सत् सत् pos=a,comp=y
गतिम् गति pos=n,g=f,c=2,n=s