Original

श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च ।सा भीरूणां परान्याति शूरस्तामधिगच्छति ॥ ३७ ॥

Segmented

श्रियम् जानीत धर्मस्य मूलम् सर्व-सुखस्य च सा भीरूणाम् परान् याति शूरः ताम् अधिगच्छति

Analysis

Word Lemma Parse
श्रियम् श्री pos=n,g=f,c=2,n=s
जानीत ज्ञा pos=v,p=3,n=s,l=vidhilin
धर्मस्य धर्म pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
सुखस्य सुख pos=n,g=n,c=6,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
परान् पर pos=n,g=m,c=2,n=p
याति या pos=v,p=3,n=s,l=lat
शूरः शूर pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat