Original

यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः ।तदसह्यतरं दुःखमहं मन्ये वधादपि ॥ ३६ ॥

Segmented

यस्य स्म व्यसने राजन्न् अनुमोदन्ति शत्रवः तद् असह्यतरम् दुःखम् अहम् मन्ये वधाद् अपि

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
स्म स्म pos=i
व्यसने व्यसन pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनुमोदन्ति अनुमुद् pos=v,p=3,n=p,l=lat
शत्रवः शत्रु pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
असह्यतरम् असह्यतर pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
वधाद् वध pos=n,g=m,c=5,n=s
अपि अपि pos=i