Original

मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः ।राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ॥ ३४ ॥

Segmented

मनुष्य-अपसदाः हि एते ये भवन्ति पराङ्मुखाः राशि-वर्धन-मात्राः ते न एव ते प्रेत्य नो इह

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
अपसदाः अपसद pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p
राशि राशि pos=n,comp=y
वर्धन वर्धन pos=a,comp=y
मात्राः मात्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रेत्य प्रे pos=vi
नो नो pos=i
इह इह pos=i