Original

हित्वा पलायमानस्य सहायान्प्राणसंशये ।अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा ॥ ३३ ॥

Segmented

हित्वा पलायमानस्य सहायान् प्राण-संशये अमित्रैः अनुबद्धस्य द्विषताम् अस्तु नः तथा

Analysis

Word Lemma Parse
हित्वा हा pos=vi
पलायमानस्य पलाय् pos=va,g=m,c=6,n=s,f=part
सहायान् सहाय pos=n,g=m,c=2,n=p
प्राण प्राण pos=n,comp=y
संशये संशय pos=n,g=m,c=7,n=s
अमित्रैः अमित्र pos=n,g=m,c=3,n=p
अनुबद्धस्य अनुबन्ध् pos=va,g=m,c=6,n=s,f=part
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
अस्तु अस् pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
तथा तथा pos=i