Original

अमनोज्ञासुखा वाचः पुरुषस्य पलायतः ।प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च ॥ ३२ ॥

Segmented

अमनोज्ञ-असुख वाचः पुरुषस्य पलायतः प्रति स्पन्द-ओष्ठ-दन्तस्य न्यस्त-सर्व-आयुधस्य च

Analysis

Word Lemma Parse
अमनोज्ञ अमनोज्ञ pos=a,comp=y
असुख असुख pos=a,g=f,c=1,n=p
वाचः वाच् pos=n,g=f,c=1,n=p
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
पलायतः पलाय् pos=va,g=m,c=6,n=s,f=part
प्रति प्रति pos=i
स्पन्द स्पन्द pos=n,comp=y
ओष्ठ ओष्ठ pos=n,comp=y
दन्तस्य दन्त pos=n,g=m,c=6,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
आयुधस्य आयुध pos=n,g=m,c=6,n=s
pos=i