Original

आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे ।द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने ॥ ३१ ॥

Segmented

आत्मानम् च स्व-पक्षम् च पलायन् हन्ति संयुगे द्रव्य-नाशः वधो ऽकीर्तिः अयशः च पलायने

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
स्व स्व pos=a,comp=y
पक्षम् पक्ष pos=n,g=m,c=2,n=s
pos=i
पलायन् पलाय् pos=va,g=m,c=1,n=s,f=part
हन्ति हन् pos=v,p=3,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s
द्रव्य द्रव्य pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
वधो वध pos=n,g=m,c=1,n=s
ऽकीर्तिः अकीर्ति pos=n,g=f,c=1,n=s
अयशः अयशस् pos=n,g=n,c=1,n=s
pos=i
पलायने पलायन pos=n,g=n,c=7,n=s