Original

निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः ।तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् ।कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे ॥ ३ ॥

Segmented

निर्मर्यादा दस्यवः तु भवन्ति परिपन्थिनः तेषाम् प्रतिविघात-अर्थम् प्रवक्ष्यामि अथ नैगमम् कार्याणाम् सम्प्रसिद्धि-अर्थम् तान् उपायान् निबोध मे

Analysis

Word Lemma Parse
निर्मर्यादा निर्मर्याद pos=a,g=m,c=1,n=p
दस्यवः दस्यु pos=n,g=m,c=1,n=p
तु तु pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रतिविघात प्रतिविघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
अथ अथ pos=i
नैगमम् नैगम pos=n,g=m,c=2,n=s
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
सम्प्रसिद्धि सम्प्रसिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
उपायान् उपाय pos=n,g=m,c=2,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s